0 8 min 2 yrs

English
संस्कृतम् (Sanskrit)

Welcome
स्वागतम् (swāgatam)

Hello(General greeting)
नमस्ते (namaste)
नमो नमः (namo namaḥ)
नमस्कारः (namaskāraḥ)

How are you?
कथमस्ति भवान् (kathamasti bhawān) >m
कथमस्ति भवती (kathamasti bhawatī) >f

Reply to ‘How are you?’
अहं कुशली (ahaṅ kuzalī) >m
अहं कुशलिनी (ahaṅ kuzalinī) >f

Long time no see
चिरान्न दृष्टम् (cirānna drishtam)

What’s your name?
तव नाम किम् (tav nāma kim?)

My name is …
अहम् … (aham …)
मम नाम … (mama nāma …)

Where are you from?
भवान् कुत्रत्य: (bhawān kutratyah) >m
भवती कुत्रत्या (bhawatī kutratyā) >f

I’m from …
 

Pleased to meet you
भवता सह संयोग: सन्तोषकर:
(bhawatā saha sanyogah santoshakarah) – m
भवत्या सह संयोग: सन्तोषकर:
(bhawatyā saha sanyogah santoshakarah) – f

Good morning (Morning greeting)
सुप्रभातम् (suprabhātam)

Good night
शुभरात्री (shubharātrī)

Goodbye (Parting phrases)
पुनर्मिलाम (punarmilāma) – lets meet again
शुभास्ते पंथानः संतु (shubhāste panthānah santu)
– may your roads be auspicious (a traditional greeting)

Good luck
सौभाग्यम् (saubhāgyam)

Cheers!(Toasts used when drinking)
शुभमस्तु (shubhamastu)

Have a nice day
सुदिनमस्तु (sudinamastu)

Bon appetit / Have a nice meal
भोजनं स्वादिष्टमस्तु (bhojanam swādishtamastu)

Bon voyage / Have a good journey
शुभयात्रा (shubhayātrā)

I don’t understand
नावगच्छामि (nāvagacchāmi)

Yes
भवतु (bhavatu)
आम् (am)
अस्तु (astu)

No
नैव किल (naiva kila)
न (na)

I don’t know
न जानामि (na jānāmi)

Please speak more slowly
कृपया इतोऽपि मन्दं वदतु (kripayā itopi mandam wadatu)

Please say that again
कृपया पुनर्वदतु (kripayā punarwadatu)

Please write it down
कृपया पुनर्वदतु (kripayā punarwadatu)

Do you speak Sanskrit?
भवान् संस्कृतं भाषते वा?
(bhawān samskritam bhāshate wā) – m
भवती संस्कृतं भाषते वा?
(bhawatī samskritam bhāshate wā) – f

Yes, a little
(reply to ‘Do you speak …?’)
आं, स्वल्पम् (ām, swalpam)

How do you say … in Sanskrit?
संस्कृते एतत्कथमुच्यते? (samskri te etatkathamucyate?)

Excuse me
कृपया क्षम्यताम् (kripayā kshamyatām)

How much is this?
कियत्? (kiyat?)

Sorry
कृपया क्षम्यताम् (kripayā kshamyatām)

Please
कृपया (kripayā)

Thank you
धन्यवादाः (dhanyawādāh)

Reply to thank you
अस्तु तावत् (astu tāvat)

Where’s the toilet?
शौचालयः कुत्रास्ति? (shaucālayaH kutrāsti)

This gentleman will pay for everything
अयं सर्वमूल्यं दास्यति
(ayam sarvamūlyam dāsyati)

This lady will pay for everything
इयं सर्वमूल्यं दास्यति
(iyam sarvamūlyam dāsyati)

Would you like to dance with me?
मया सह नर्तितुमिच्छसि किम्
(mayā saha nartitumicchasi kim)

I love you
त्वामनुरजामि (twāmanurajāmi)

Get well soon
तूर्णमारोग्यमस्तु (tūrnamārogyamastu)

Leave me alone!
एकाकी भवितुमिच्छामि
(ekākī bhawitumicchāmi) – m
एकाकिनी भवितुमिच्छामि
(ekākinī bhawitumicchāmi) – f

Help!
साहाय्यम् (sāhāyyam)

Fire!
अग्निः (agnih)

Stop!
तिष्ठ (tishtha)

Call the police!
आरक्षकानाकारयतु (ārakshakānākārayatu)

Christmas and New Year greetings
क्रिस्तमसपर्वणः शुभेच्छाः । नूतनवर्षाभिनन्दनं च ।
(kristamasaparwanah shubhecchāh nūtanawarshābhinandanam ca)
येसुजयन्त्याः शुभेच्छाः । नूतनवर्षाभिनन्दनं च ।
(yesujayantyāh shubhecchāh nūtanawarshābhinandanam ca)

Easter greetings
ईस्टरपर्वणः शुभेच्छाः (īstaraparwanah shubhecchāh)

Birthday greetings
जन्मदिनशुभेच्छाः (janmadina shubhecchāh)

One language is never enough
नालमेकभाषया (nālamekabhāshayā)

Leave a Reply